-Подписка по e-mail

 

 -Поиск по дневнику

Поиск сообщений в SadaaShiwa_Brahman

 -Сообщества

Читатель сообществ (Всего в списке: 2) Quotation_collection Путешествуя_Украиной

 -Статистика

Статистика LiveInternet.ru: показано количество хитов и посетителей
Создан: 10.08.2008
Записей:
Комментариев:
Написано: 9559


Сута поклоняется Шамбху (Сута Гита)

Понедельник, 15 Апреля 2013 г. 22:59 + в цитатник
Сута поклоняется Шамбху

सूतगीता

(सूत संहिता स्कन्दपुराण)

Skanda Purana, Yajnavaibhava Khanda

|| सूतगीता ॥

श्रीमत्सूतसंहितायां ।
चतुर्थस्य यज्ञवैभवखण्डस्योपरिभागे
सूतगीताप्रारम्भः ।

अथ प्रथमोआध्यायः ।

1) सूतगीतिः ।
ऐश्वरं परमानन्दमनन्तं सत्यचिद्घनम् ।
आत्मत्वेनैव पश्यन्तं निस्तरण्गसमुद्रवत् ॥ 1॥
निर्विकल्पं सुसम्पूर्णं सुप्रसन्नं शुचिस्मितम् ।
भासयन्तं जगद्भासा भानुमन्तमिवापरम् ॥ 2॥
प्रणम्य मुनयः सूतं दण्डवत्पृथिवीतले ।
कृतन्जलिपुटा भूत्वा तुष्टुवुः परया मुदा ॥ 3॥

नमस्ते भगवन् शम्भुप्रसादावाप्तवेदन ।
नमस्ते भगवन् शम्भुचरणाम्भोजवल्लभ ॥ 4॥
नमस्ते शम्भुभक्तानामग्रगण्य समाहित ।
नमस्ते शम्भुभक्तानामतीव हितबोधक ॥ 5॥
नमस्ते वेदवेदान्तपद्मखण्डदिवाकर ।

व्यासविज्ञानदीपस्य वर्तिभूताय ते नमः ॥ 6॥
पुराणमुक्तामालायाः सूत्रभूताय ते नमः ।
अस्माकं भववृक्षस्य कुठाराय नमोआस्तु ते ॥ 7॥
कृपासागर सर्वेषां हितप्रद नमोआस्तु ते ।
नमोआविज्ञातदोषाय नमो ज्ञानगुणाय ते ॥ 8॥
मातृभूताय मर्त्यानां व्यासशिष्याय ते नमः ।
धर्मिष्ठाय नमस्तुभ्यं ब्रह्मनिष्ठाय ते नमः ॥ 9॥
समाय सर्वजन्तूनां सारभूताय ते नमः ।
साक्षात्सत्यपराणां तु सत्यभूताय ते नमः ॥ 10॥
नमो नमो नमस्तुभ्यं पुनर्भूयो नमो नमः ।
अस्माकं गुरवे साक्षान्नमः स्वात्मप्रदायिने ॥ 11॥
एवं गोत्रर्षयः स्तुत्वा सूतं सर्वहितप्रदम् ।
प्रश्नं प्रचक्रिरे सर्वे सर्वलोकहितैषिणः ॥ 12॥
सोआपि सूतः स्वतः सिद्धः स्वरूपानुभवात्परात् ।
उत्थाय स्वगुरुं व्यासं दध्यौ सर्वहिते रतम् ॥ 13॥
अस्मिन्नवसरे व्यासः साक्षात्सत्यवतीसुतः ।
भस्मोद्धूलितसर्वाण्गस्त्रिपुण्ड्राण्कितमस्तकः ॥ 14॥
कृष्णाजिनी सोत्तरीय आषाढेन विराजितः ।
रुद्राक्षमालाभरणस्तत्रैवाविरभूत्स्वयम् ॥ 15॥
तं दृष्ट्वा देशिकेन्द्राणां देशिकं करुणाकरम् ।
सूतः सत्यवतीसूनुं स्वशिष्यैः सह सत्तमैः ॥ 16॥
प्रणम्य दण्डवद्भूमौ प्रसन्नेन्द्रियमानसः ।
यथार्हं पूजयामास दत्त्वा चाआअसनमुत्तमम् ॥ 17॥
भद्रमस्तु सुसम्पूर्णं सूत शिष्य ममाआअस्तिक ।
तवैषामपि किं कार्यं मया तद्ब्रूहि मेआनघ ॥ 19॥
Метки:  

 

Добавить комментарий:
Текст комментария: смайлики

Проверка орфографии: (найти ошибки)

Прикрепить картинку:

 Переводить URL в ссылку
 Подписаться на комментарии
 Подписать картинку