http://steel-0.diary.ru/
Saitarien
1.
, 2 . : , . , , . , .
1 [vaiṣampāyana]
sa evam uktas tu munir nārado vadatāṃ varaḥ
kathayām āsa tat sarvaṃ yathā śaptaḥ sasūtajaḥ
:
, , ,
, .
2 evam etan mahābāho yathā vadasi bhārata
na karṇārjunayoḥ kiṃ cid aviṣahyaṃ bhaved raṇe
, , , ,
.
3 guhyam etat tu devānāṃ kathayiṣyāmi te nṛpa
tan nibodha mahārāja yathāvṛttam idaṃ purā
, , .
, , .
4 kṣatraṃ svargaṃ kathaṃ gacchec chastra pūtam iti prabho
saṃgharṣajananas tasmāt kanyā garbho vinirmitaḥ
" , , ?" - (), .
()
5 sa bālas tejasā yuktaḥ sūtaputratvam āgataḥ
cakārāṅgirasāṃ śreṣṭhe dhanurvedaṃ gurau tava
, *,
, ,
6 sabalaṃ bhīmasenasya phalgunasya ca lāghavam
buddhiṃ ca tava rājendra yamayor vinayaṃ tathā
, ,
, , **,
7 sakhyaṃ ca vāsudevena bālye gāṇḍivadhanvanaḥ
prajānām anurāgaṃ ca cintayāno vyadahyata
, () ( )
8 sa sakhyam agamad bālye rājñā duryodhanena vai
yuṣmābhir nityasaṃdviṣṭo daivāc cāpi svabhāvataḥ
,
***, () .
9 vidyādhikam athālakṣya dhanurvede dhanaṃjayam
droṇaṃ rahasy upāgamya karṇo vacanam abravīt
, ****
, :
10 brahmāstaṃ vettum icchāmi sa rahasyanivartanam
arjunena samo yuddhe bhaveyam iti me matiḥ
,
- .
11 samaḥ putreṣu ca snehaḥ śiṣyeṣu ca tava dhruvam
tvatprasādān na māṃ brūyur akṛtāstraṃ vicakṣaṇāḥ
,
*****
12 droṇas tathoktaḥ karṇena sāpekṣaḥ phalgunaṃ prati
daurātmyaṃ cāpi karṇasya viditvā tam uvāca ha
, , ,
******, :
13 brahmāstaṃ brāhmaṇo vidyād yathāvac caritavrataḥ
kṣatriyo vā tapasvī yo nānyo vidyāt kathaṃ cana
,
, ,
14 ity ukto 'ṅgirasāṃ śreṣṭham āmantrya pratipūjya ca
jagāma sahasā rāmaṃ mahendraṃ parvataṃ prati
, (),
15 sa tu rāmam upāgamya śirasābhipraṇamya ca
brāhmaṇo bhārgavo 'smīti gauraveṇābhyagacchata
" , " -
16 rāmas taṃ pratijagrāha pṛṣṭvā gotrādi sarvaśaḥ
uṣyatāṃ svāgataṃ ceti prītimāṃś cābhavad bhṛśam
, ,
" " - ; () *******
17 tatra karṇasya vasato mahendre parvatottame
gandharvai rākṣasair yakṣair devaiś cāsīt samāgamaḥ
, , .
18 sa tatreṣv astram akarod bhṛguśreṣṭhād yathāvidhi
priyaś cābhavad atyarthaṃ devagandharvarakṣasām
, .
, :)
19 sa kadā cit samudrānte vicarann āśramāntike
ekaḥ khaḍgadhanuḥ pāṇiḥ paricakrāma sūta jaḥ
20 so 'gnihotraprasaktasya kasya cid brahmavādinaḥ
jaghānājñānataḥ pārtha homadhenuṃ yadṛcchayā
-
, , -
* tejas, ) ))))
** ! !
*** _ "- ", - .
**** . . . ... "" (atha-alakṣya). - .
***** .
****** , , , , .
******* )
2. .
.
21 tad ajñānakṛtaṃ matvā brāhmaṇāya nyavedayat
karṇaḥ prasādayaṃś cainam idam ity abravīd vacaḥ
, , ( )
, ,
22 abuddhi pūrvaṃ bhagavan dhenur eṣā hatā tava
mayā tatra prasādaṃ me kuruṣveti punaḥ punaḥ
, ,
, - ()
23 taṃ sa vipro 'bravīt kruddho vācā nirbhartsayann iva
durācāra vadhārhas tvaṃ phalaṃ prāpnuhi durmate
, :
, , ( ),
24 yena vispardhase nityaṃ yadarthaṃ ghaṭase 'niśam
yudhyatas tena te pāpabhūmiś cakraṃ grasiṣyati
, ,
25 tataś cakre mahī graste mūrdhānaṃ te vicetasaḥ
pātayiṣyati vikramya śatrur gaccha narādhama
, , ,
; ,
26 yatheyaṃ gaur hatā mūḍha pramattena tvayā mama
pramattasyaivam evānyaḥ śiras te pātayiṣyati
,
*
27 tataḥ prasādayām āsa punas taṃ dvijasattamam
gobhir dhanaiś ca ratnaiś ca sa cainaṃ punar abravīt
,
, ; ()
28 nedaṃ mad vyāhṛtaṃ kuryāt sarvaloko 'pi vai mṛṣā
gaccha vā tiṣṭha vā yad vā kāryaṃ te tat samācara
,
, ,
29 ity ukto brāhmaṇenātha karṇo dainyād adhomukhaḥ
rāmam abhyāgamad bhītas tad eva manasā smaran*
, ,
, , .
3
1 [nārada]
karṇasya bāhuvīryeṇa praśrayeṇa damena ca
tutoṣa bhṛguśārdūlo guruśuśrūṣayā tathā
, ,
.
2 tasmai sa vidhivat kṛtsnaṃ brahmāstraṃ sa nivartanam
provācākhilam avyagraṃ tapasvī sutapasvine
, , ,
()
3 viditāstras tataḥ karṇo ramamāṇo ''śrame bhṛgoḥ
cakāra vai dhanurvede yatnam adbhutavikramaḥ
()
,
4 tataḥ kadā cid rāmas tu carann āśramam antikāt
karṇena sahito dhīmān upavāsena karśitaḥ
,
5 suṣvāpa jāmadagnyo vai visrambhotpanna sauhṛdaḥ
karṇasyotsaṅga ādhāya śiro klāntamanā guruḥ
, ,
,
6 atha kṛmiḥ śleṣma mayo māṃsaśoṇitabhojanaḥ
dāruṇo dāruṇasparśaḥ karṇasyābhyāśam āgamat
, , ,
, **
7 sa tasyorum athāsādya bibheda rudhirāśanaḥ
na cainam aśakat kṣeptuṃ hantuṃ vāpi guror bhayāt
,
,
8 saṃdaśyamāno 'pi tathā kṛmiṇā tena bhārata
guru prabodha śaṅkī ca tam upaikṣata sūta jaḥ
, ,
, , .
9 karṇas tu vedanāṃ dhairyād asahyāṃ vinigṛhya tām
akampann avyathaṃś caiva dhārayām āsa bhārgavam
, .
10 yadā tu rudhireṇāṅge parispṛṣṭo bhṛgūdvahaḥ
tadābudhyata tejasvī saṃtaptaś cedam abravīt
, , :
11 aho 'smy aśucitāṃ prāptaḥ kim idaṃ kriyate tvayā
kathayasva bhayaṃ tyaktvā yāthātathyam idaṃ mama
, ; ,
, , .
* , - . , ? ?
** . , , . , , -.
3.
, , !
12 tasya karṇas tadācaṣṭa kṛmiṇā paribhakṣaṇam
dadarśa rāmas taṃ cāpi kṛmiṃ sūkara saṃnibham
, :piggy: ( , , )
13 aṣṭa pādaṃ tīkṣṇadaṃṣṭraṃ sūcībhir iva saṃvṛtam
romabhiḥ saṃniruddhāṅgam alarkaṃ nāma nāmataḥ
, , ,
, *
14 sa dṛṣṭamātro rāmeṇa kṛmiḥ prāṇān avāsṛjat
tasminn evāsṛk saṃklinne tad adbhutam ivābhavat
, ,
15 tato 'ntarikṣe dadṛśe viśvarūpaḥ karālavān
rākṣaso lohitagrīvaḥ kṛṣṇāṅgo meghavāhanaḥ
,
16 sa rāma prāñjalir bhūtvā babhāṣe pūrṇamānasaḥ
svasti te bhṛguśārdūla gamiṣyāmi yathāgatam
, , ,
, , .
17 mokṣito narakād asmi bhavatā munisattama
bhadraṃ ca te 'su nandiś ca priyaṃ me bhavatā kṛtam
,
;
18 tam uvācaṃ mahābāhur jāmadagnyaḥ pratāpavān
kas tvaṃ kasmāc ca narakaṃ pratipanno bravīhi tat
, ,
" , " ()
19 so 'bravīd aham āsaṃ prāg gṛtso nāma mahāsuraḥ
purā devayuge tāta bhṛgos tulyavayā iva
, " **
( )
20 so 'haṃ bhṛgor sudayitāṃ bhāryām apaharaṃ balāt
maharṣer abhiśāpena kṛmibhūto 'pataṃ bhuvi
-
21 abravīt tu sa māṃ krodhāt tava pūrvapitāmahaḥ
mūtra śleṣmāśanaḥ pāpanirayaṃ pratipatsyase
, , -
,
22 śāpasyānto bhaved brahmann ity evaṃ tam athābruvam
bhavitā bhārgave rāma iti mām abravīd bhṛguḥ
, ? -
() , -
23 so 'ham etāṃ gatiṃ prāpto yathā na kuśalaṃ tathā
tvayā sādho samāgamya vimuktaḥ pāpayonitaḥ
,
, , "
24 evam uktvā namaskṛtya yayau rāmaṃ mahāsuraḥ
rāmaḥ karṇaṃ tu sa krodam idaṃ vacanam abravīt
, .
:
25 ati duḥkham idaṃ mūḍha na jātu brāhmaṇaḥ sahet
kṣatriyasyaiva te dhairyaṃ kāmayā satyam ucyatām
,
, , .
26 tam uvāca tataḥ karṇaḥ śāpabhītaḥ prasādayan
brahmakṣatrāntare sūtaṃ jātaṃ māṃ viddhi bhārgava
, :
, , - , ()
27 rādheyaḥ karṇa iti māṃ pravadanti janā bhuvi
prasādaṃ kuru me brahmann astralubdhasya bhārgava
, .
, ,
28 pitā gurur na saṃdeho veda vidyā pradaḥ prabhuḥ
ato bhārgava ity uktaṃ mayā gotraṃ tavāntike
, , - ,
, , () ***
29 tam uvāca bhṛguśreṣṭhaḥ saroṣaḥ prahasann iva
bhūmau nipatitaṃ dīnaṃ vepamāna kṛtāñjalim
, , ,
, ****
30 yasmān mithyopacarito astralobhād iha tvayā
tasmād etad dhi te mūḍha brahmāstraṃ pratibhāsyati
,
, ,
31 anyatra vadhakālāt te sadṛśena sameyuṣaḥ
abrāhmaṇe na hi brahma dhruvaṃ tiṣṭhet kadā cana
, , ().*****
-.
32 gacchedānīṃ na te sthānam anṛtasyeha vidyate
na tvayā sadṛśo yuddhe bhavitā kśatriyo bhuvi
; ,
******
33 evam uktas tu rāmeṇa nyāyenopajagāma saḥ
duryodhanam upāgamya kṛtāstro 'smīti cābravīt
, ()
, " " - .
* ! , . , . - - , , (, , ). "" ?) .
** "" , - , .
*** - ! )
**** :)
***** - . .
****** . , .
4.
4, , .
1 [nārada]
karṇas tu samavāpyaitad astraṃ bhārgavanandanāt
duryodhanena sahito mumude bharatarṣabha
, ,
,
2 tataḥ kadā cid rājānaḥ samājagmuḥ svayaṃvare
kaliṅga viṣaye rājan rājñaś citrāṅgadasya ca
,
3 śrīmadrājapuraṃ nāma nagaraṃ tatra bhārata
rājānaḥ śataśas tatra kanyārthaṃ samupāgaman
, ,
4 śutvā duryodhanas tatra sametān sarvapārthivān
rathena kāñcanāṅgena karṇena sahito yayau
,
*
5 tataḥ svayaṃvare tasmin saṃpravṛtte mahotsave
samāpetur nṛpatayaḥ kanyārthe nṛpasattama
, (),
6 śiśupālo jarāsaṃdho bhīṣmako vakra eva ca
kapota romā nīlaś ca rukmī ca dṛḍhavikramaḥ
, ,
, ,
7 sṛgālaś ca mahārāja strī rājyādhipatiś ca yaḥ
aśokaḥ śatadhanvā ca bhojo vīraś ca nāmataḥ
, **,
, , -
8 ete cānye ca bahavo dakṣiṇāṃ diśam āśritāḥ
mlecchācāryāś ca rājānaḥ prācyodīcyaś ca bhārata
, ,
,
9 kāñcanāṅgadinaḥ sarve baddhajāmbūnada srajaḥ
sarve bhāsvaradehāś ca vyāghrā iva madotkaṭāḥ
, ,
, , ***
10 tataḥ samupaviṣṭeṣu teṣu rājasu bhārata
viveśa raṅgaṃ sā kanyā dhātrī varṣadharānvitā
, ,
11 tataḥ saṃśrāvyamāṇeṣu rājñāṃ nāmasu bhārata
atyakrāmad dhārtarāṣṭraṃ sā kanyā varavarṇinī
, ,
12 duryodhanas tu kauravyo nāmarṣayata laṅghanam
pratyaṣedhac ca tāṃ kanyām asatkṛtya narādhipān
,
,
13 sa vīryamadamattatvād bhīṣmadroṇāv upāśritaḥ
ratham āropya tāṃ kanyām ājuhāva narādhipān
, , ****,
,
14 tam anvayād rathī khaḍgī bhaddha godhāṅgulitravān
karṇaḥ śasta bhṛtāṃ śreṣṭhaḥ pṛṣṭhataḥ puruṣarṣabha
, ,
, ( )***** ... (- , , ?),
15 tato vimardaḥ sumahān rājñām āsīd yudhiṣṭhiraḥ
saṃnahyatāṃ tanutrāṇi rathān yojayatām api
; "!
! !" ( )
16 te 'bhyadhāvanta saṃkruddhāḥ karṇaduryodhanāv ubhau
śaravarṣāṇi muñcanto meghāḥ parvatayor iva
, ,
,
17 karṇas teṣām āpatatām ekaikena kṣureṇa ha
dhanūṃṣi sa śarāvāpāny apātayata bhūtale
18 tato vidhanuṣaḥ kāṃś cit kāṃś cid udyatakārmukān
kāṃś cid udvahato bāṇān rathaśakti gadās tathā
, ,
,
19 lāghavād ākulī kṛtyakarṇaḥ praharatāṃ varaḥ
hatasūtāṃś ca bhūyiṣṭhān avajigye narādhipān
, , ,
20 te svayaṃ tvarayanto 'śvān yāhi yāhīti vādinaḥ
vyapeyus te raṇaṃ hitvā rājāno bhagnamānasāḥ
, , ", "
, ,
21 duryodhanas tu karṇena pālyamāno 'bhyayāt tadā
hṛṣṭaḥ kanyām upādāya naragaṃ nāgasāhvayam
, ,
, , ,
* - )))
** _ !
*** , . !)
**** ?.. .
***** , - , , , . )
, ! -. 5.
1 [nārada]
āviṣ kṛtabalaṃ karṇaṃ jñātvā rājā tu māgadhaḥ
āhvayad dvairathenājau jarāsaṃdho mahīpatiḥ
,
, ,
2 tayoḥ samabhavad yuddhaṃ divyāstraviduṣor dvayoḥ
yudhi nānāpraharaṇair anyonyam abhivarṣatoḥ
, .
3 kṣīṇabāṇau vi dhanuṣau bhagnakhaḍgau mahīṃ gatau
bāhubhiḥ samasañjetām ubhāv api balānvitau
, , ,
, ,
4 bāhukaṇṭaka yuddhena tasya karṇo 'tha yudhyataḥ
bibheda saṃdhiṃ dehasya jarayā śleṣitasya ha
, *
5 sa vikāraṃ śarīrasya dṛṣṭvā nṛpatir ātmanaḥ
prīto 'smīty abravīt karṇaṃ vairam utsṛjya bhārata
,
" " - , ,
6 prītyā dadau sa karṇāya mālinīṃ nagarīm atha
aṅgeṣu naraśārdūla sa rājāsīt sapatnajit
, , ,
7 pālayām āsa campāṃ tu karṇaḥ parabalārdanaḥ
duryodhanasyānumate tavāpi viditaṃ tathā
( ) ,
,
8 evaṃ śastrapratāpena prathitaḥ so 'bhavat kṣitau
tvaddhitārthaṃ surendreṇa bhikṣito varma kuṇḍale
.
,
9 sa divye sahaje prādāt kuṇḍale paramārcite
sahajaṃ kavacaṃ caiva mohito deva māyayā
, , ,
, **
10 vimuktaḥ kuṇḍalābhyāṃ ca sahajena ca varmaṇā
nihato vijayenājau vāsudevasya paśyataḥ
, ,
11 brāhmaṇasyābhiśāpena rāmasya ca mahātmanaḥ
kuntyāś ca varadānena māyayā ca śatakratoḥ
- ,
, ,
12 bhīṣmāvamānāt saṃkhyāyāṃ rathānām ardhakīrtanāt
śalyāt tejovadhāc cāpi vāsudeva nayena ca
" "
() , ,
13 rudrasya devarājasya yamasya varuṇasya ca
kubera droṇayoś caiva kṛpasya ca mahātmanaḥ
, , , ,
,
14 astrāṇi divyāny ādāya yudhi gāṇḍīvadhanvanā
hato vaikartanaḥ karṇo divākarasamadyutiḥ
-
, , .***
15 evaṃ śaptas tava bhrātā bahubhiś cāpi vañcitaḥ
na śocyaḥ sa naravyāghro yuddhe hi nidhanaṃ gataḥ
,
; ****
* , ? , "" ( , ). .
** ... .
*** . . !
**** , - , , !
. . .